A 390-12 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/12
Title: Meghadūta
Dimensions: 20.4 x 10.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:
Reel No. A 390-12 Inventory No. 38225
Title Meghadūta
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 20.4 x 10.3 cm
Folios 5
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the marginal tite megha and in the lower right-hand margin under the mareginal title megha / or rāma
Place of Deposit NAK
Accession No. 1/1452
Manuscript Features
Available folios 1v–5v
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kaścit kāntāvirahaguru(2)ṇā svādhikārapramattaḥ
śāpenāstaṃ gamitamahimā varṣabhogye(3)ṇa bharttuḥ ||
yakṣaś cakre janakatana[[yā]]snāna[[pu]]ṇyodakeṣu
snigdha(4)chāyātaruṣu vasatiṃ rāmagiryāśrameṣu || 1 ||
tasmin nadrau ka(5)ticid abalā viprayuktaḥ sa kāmī
nītvā māsān kanakavala(6)yabhraṃśariktaprakoṣṭhaḥ ||
āṣāḍhasya prathamadivase megham ā(1)śliṣṭasānuṃ
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–6,2r1)
End
ratna(chāyāvyatikara iva pre)kṣyam etat purastād
valmīkāgrā[[t]] pra(2)bhavati dhanuḥ khaṃḍam ākhaṃḍalasya ||
yena śyāmaṃ vapuratitarāṃ kāṃ(3)tim āpatsyate te
varheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ || 15 ||
(4) tvayyāyantaṃ kṛṣiphala[[m i]]ti bhuvilāsānabhijñaiḥ (!)
prītisnigdhair jja(5)napadavadhūlocanaiḥ pīyamāna (!) ||
sadyaḥ sīrotkaṣaṇasurabhikṣe(6)tram āruhya mālaṃ
kiṃcit paścād vrajalaghugatir bhūya evottareṇa || 16 || -(fol. 5v1–6)
=== Colophon === (fol. )
Microfilm Details
Reel No. A 390/12
Date of Filming 13-07-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3,
Catalogued by JU/MS
Date 11-09-2006
Bibliography