A 390-12 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/12
Title: Meghadūta
Dimensions: 20.4 x 10.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:


Reel No. A 390-12 Inventory No. 38225

Title Meghadūta

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.4 x 10.3 cm

Folios 5

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the marginal tite megha and in the lower right-hand margin under the mareginal title megha / or rāma

Place of Deposit NAK

Accession No. 1/1452

Manuscript Features

Available folios 1v–5v

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

kaścit kāntāvirahaguru(2)ṇā svādhikārapramattaḥ

śāpenāstaṃ gamitamahimā varṣabhogye(3)ṇa bharttuḥ || 

yakṣaś cakre janakatana[[yā]]snāna[[pu]]ṇyodakeṣu

snigdha(4)chāyātaruṣu vasatiṃ rāmagiryāśrameṣu || 1 || 

tasmin nadrau ka(5)ticid abalā viprayuktaḥ sa kāmī

nītvā māsān kanakavala(6)yabhraṃśariktaprakoṣṭhaḥ || 

āṣāḍhasya prathamadivase megham ā(1)śliṣṭasānuṃ

vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–6,2r1)

End

ratna(chāyāvyatikara iva pre)kṣyam etat purastād

valmīkāgrā[[t]] pra(2)bhavati dhanuḥ khaṃḍam ākhaṃḍalasya || 

yena śyāmaṃ vapuratitarāṃ kāṃ(3)tim āpatsyate te

varheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ || 15 || 

(4) tvayyāyantaṃ kṛṣiphala[[m i]]ti bhuvilāsānabhijñaiḥ (!)

prītisnigdhair jja(5)napadavadhūlocanaiḥ pīyamāna (!) || 

sadyaḥ sīrotkaṣaṇasurabhikṣe(6)tram āruhya mālaṃ

kiṃcit paścād vrajalaghugatir bhūya evottareṇa || 16 || -(fol. 5v1–6)

=== Colophon === (fol. )

Microfilm Details

Reel No. A 390/12

Date of Filming 13-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3,

Catalogued by JU/MS

Date 11-09-2006

Bibliography